S.D. Human Development, Research & Training Center | यक्षप्रश्नाः यक्षप्रश्नाः | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

यक्षप्रश्नाः

वैशंपायन उवाच .

स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् .

युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् .. १..

विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् .

भीमसेनं यमौ चोभौ निर्विचेष्टान् गतायुषः .. २..

स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः .

तान् दृष्ट्वा पतितान् भ्रातॄन् सर्वांश्चिन्तासमन्वितः .. ३..

धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम् .

ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर .. ४..

सुयोधनस्य भेत्स्यामि गदया सक्थिनि रणे .

व्यर्थं तदद्य मे सर्वं त्वयि नीरे निपातिते .. ५..

महात्मनि महाबाहो कुरूणां कीर्तिवर्धने .

मनुष्यसंभवा वाचो विधर्मिण्यः प्रति श्रुताः .. ६..

बहवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा .

देवाश्चापि यदाऽवोचन् सूतके त्वां धनञ्जय .. ७..

सहस्राक्षादनवरः कुन्तिपुत्रस्तवेति वै .

उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः .. ८..

विपनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा .

नास्य जेता रणे कश्चिदजेता नैष कस्यचित् .. ९..

सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः .

अयं ममांशां संहत्य शेते भूमौ धनञ्जयः .. १०..

आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम .

रणे प्रमत्तौ वीरौ च सदा शत्रुनिबहर्णौ .. ११..

कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ .

यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ .. १२..

अश्मसारमयं नूनं हृदयं मम दुहृर्दः .

यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते .. १३..

शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः .

अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः .. १४..

अविक्षतशरीश्चाप्यप्रमृष्टशरासनाः .

असंज्ञा भुवि सङ्गम्य किं शेध्वमपराजिताः .. १५..

सानूनिवाद्रेः संसुप्तां दृष्ट्वा भ्रातॄन् महामतिः .

सुखं प्रसुप्तां प्रस्विन्नः खिन्नः कष्टां दशां गतः .. १६..

एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः .

शोकसागर मध्यस्थो दध्यौ कारणमाकुलः .. १७..

इतिकर्तव्यतां चेति देशकालविभागवित् .

नाभिपेदे महाबाहुश्चिन्तयानो महामतिः .. १८..

अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपः सुतः .

एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः .. १९..

बुद्ध्या विचिन्तयामास वीराः केन निपातिताः .. २०..

नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् .

भूतं महदिदं मन्ये भ्रातरो येन मे हताः .. २१..

एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् .

स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् .. २२..

गन्धारराजरचितं सततं जिह्मबुद्धिना .

यस्य कार्यमकार्यं वा सममेव भवत्युत .. २३..

कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः .

अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः .. २४..

भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत् .

तस्यासीन्न विषेणेदमुदकं दूषितं यथा .. २५..

मृतानामपि चैतेषां विकृतं नैव जायते .

मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् .. २६..

एकैकशश्चौघबलानिमान्पुरुषसत्तमान् .

कोऽन्यः प्रतिसमासेत कालान्तकयमादृते .. २७..

एतेन व्यवसायेन तत्तोयं व्यवगाढवान् .

गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे .. २८..

यक्ष उवाच .

अहं बकः शैवलमत्स्यभक्षो

नीताः मया प्रेतवशं तवानुजाः .

त्वं पञ्चमो भविता राजपुत्र

न चेत्प्रश्नान्पृच्छतो व्याकरोषि .. २९..

मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः .

प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च .. ३०..

युधिष्ठिर उवाच .

रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् .

पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् .. ३१..

हिमवान्पारियात्रश्च विन्ध्यो मलय एव च .

चत्वारः पर्वताः केन पातिता भूरितेजसः .. ३२..

अतीव ते महत्कर्म कृतं च बलिनां वर .

यान्न देवा न गन्धर्वा नासुराश्च राक्षसाः .. ३३..

विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् .

न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ..३४..

कौतूहलं महज्जातं साध्वसं चागतं मम .

येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः .. ३५..

पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति .

यक्ष उवाच .

यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः .. ३६..

मयैते निहताः सर्वे भ्रातरस्ते महौजसः .

वैशंपायन उवाच .

ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् .. ३७..

यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः .

विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् .. ३८..

ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् .

वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः .. ३९..

मेघगंभीरनादेन तर्जयन्तं महास्वनम् .

यक्ष उवाच .

इमे ते भ्रातरो राजन्वार्यमाणा मयाऽसकृत् ..४०..

बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया .

न पेयमुदकं राजन्प्राणानिह परीप्सता .. ४१..

पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः .

प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च .. ४२..

युधिष्ठिर उवाच .

न चाह्ं कामये यक्ष तव पूर्वपरिग्रहम् .

कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा .. ४३..

यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ .

यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् .. ४४..

यक्ष उवाच .

किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः .

कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति .. ४५..

युधिष्ठिर उवाच .

ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः .

धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति .. ४६..

यक्ष उवाच .

केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् .

केनस्विद्द्वितीयवान्भवति राजन् केन च बुद्धिमान् .. ४७..

युधिष्ठिर उवाच .

श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् .

धृत्या द्वितीयवान्भवति बुद्धिमान् वृद्धसेवया .. ४८..

यक्ष उवाच .

किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव .

कश्चैषां मानुषो भावः किमेषामसतामिव .. ४९..

युधिष्ठिर उवाच .

स्वाध्याय एषां देवत्वं तप एषां सतामिव .

मरणं मानुषो भावः परिवादोऽसतामिव .. ५०..

यक्ष उवाच .

किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव .

कश्चैषां मानुषो भावः किमेषामसतामिव .. ५१..

युधिष्ठिर उवच .

इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव .

भयं वै मानुषो भावः परित्यागोऽसतामिव .. ५२..

यक्ष उवाच .

किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः .

का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते .. ५३..

युधिष्ठिर उवाच .

प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः .

ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते .. ५४..

यक्ष उवाच .

किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् .

किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् .. ५५..

युधिष्ठिर उवाच .

वर्षमावततां श्रेष्ठं बीजं निवपतां वरम् .

गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः .. ५६..

यक्ष उवाच .

इन्द्रियार्थाननुभवन् बुद्धिमाँल्लोकपूजितः .

संमतः सर्वभूतानामुच्छ्वसन् को न जीवति .. ५७..

युधिष्ठिर उवाच .

देवतातिथिभृत्यानां पितॄणामात्मनश्च यः .

न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति .. ५८..

यक्ष उवाच .

किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् .

किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् .. ५९..

युधिष्ठिर उवाच .

माता गुरुतरा भूमेः खात् पितोच्चरस्तथा .

मनः  शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् .. ६०..

यक्ष उवाच .

किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चोपति .

कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते .. ६१..

युधिष्ठिर उवाच .

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति .

अश्मनो हृदयं नास्ति नदी वेगेन वर्धते .. ६२..

यक्ष उवाच .

किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः .

आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः .. ६३..

युधिष्ठिर उवाच .

सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः .

आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः .. ६४..

यक्ष उवाच .

कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् .

अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत् .. ६५..

युधिष्ठिर उवाच .

अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् .

सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् .. ६६..

यक्ष उवाच .

किंस्विदेको विचरते जातः को जायते पुनः .

किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् .. ६७..

युधिष्ठिर उवाच .

सूर्य एको विचरते चन्द्रमा जायते पुनः .

अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् .. ६८..

यक्ष उवाच .

किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः .

किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् .. ६९..

युधिष्ठिर उवाच .

दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः .

सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् .. ७०..

यक्ष उवाच .

किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा .

उपजीवनं किंस्विदस्य किंस्विदस्य परायणम् .. ७१..

युधिष्ठिर उवाच .

पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा .

उपजीवनं च पर्जन्यो दानमस्य परायणम् .. ७२..

यक्ष उवाच .

धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् .

लाभानामुत्तमं किंस्यात् सुखानां स्यात्किमुत्तमम् .. ७३..

युधिष्ठिर उवाच .

धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् .

लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा .. ७४..

यक्ष उवाच .

कश्च धर्मः परो लोके कश्च धर्मः सदा फलः .

किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते .. ७५..

युधिष्ठिर उवाच .

आनृशंस्यं परो धर्मस्त्रयी धर्मः सदा फलः .

मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते .. ७६..

यक्ष उवाच .

किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति .

किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् .. ७७..

युधिष्ठिर उवाच .

मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति .

कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् .. ७८..

यक्ष उवाच .

किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके .

किमर्थं चैव भृत्येषु किमर्थं चैव राजसु .. ७९..

युधिष्ठिर उवाच .

धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके .

भृत्येषु भरणार्थं वै भयार्थं चैव राजसु .. ८०..

यक्ष उवाच .

केन स्विदावृतो लोकः केन स्विन्न प्रकाशते .

केन त्यजति मित्राणि केन स्वर्गं न गच्छति .. ८१..

युधिष्ठिर उवाच .

अज्ञानेनावृतो लोकस्तमसा न प्रकाशते .

लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति .. ८२..

यक्ष उवाच .

मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् .

श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत् .. ८३..

युधिष्ठिर उवाच .

मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् .

मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः .. ८४..

यक्ष उवाच .

का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम् .

श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च .. ८५..

युधिष्ठिर उवाच .

सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् .

श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे .. ८६..

यक्ष उवाच .

तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः .

क्षमा च का परा प्तोक्ता का च हृईः परिकीर्तिता .. ८७..

युधिष्ठिर उवाच .

तपः स्वधर्मवर्तित्वं मनसो दमनं दमः .

क्षमा द्वन्द्वसहिष्णुत्वं हृईरकार्यनिवर्तनम् .. ८८..

यक्ष उवाच .

किं ज्ञानं प्रोच्यते राजन् कः शमश्च प्रकीर्तितः .

दया च का परा प्रोक्ता किञ्चार्जवमुदाहृतम् .. ८९..

युधिष्ठिर उवाच .

ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता .

दया सर्वसुखैषित्वमार्जवं समचित्तता .. ९०..

यक्ष उवाच .

कः शत्रुर्दुर्जयः पुंसां कश्च व्यादिरनन्तकः .

कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः .. ९१..

युधिष्ठिर उवाच .

क्रोधः सुदुर्जयः शत्रुर्लोभो व्यादिरनन्तकः .

सर्वभूतहितः साधुरसादुर्निर्दयः स्मृतः .. ९२..

यक्ष उवाच .

को मोहः प्रोच्यते राजन् कश्च मानः प्रकीर्तितः .

किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः .. ९३..

युधिष्ठिर उवाच .

मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता .

धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते .. ९४..

यक्ष उवाच .

किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् .

स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते .. ९५..

युधिष्ठिर उवाच .

स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः .

स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् .. ९६..

यक्ष उवाच .

कः पण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते .

को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः .. ९७..

युधिष्ठिर उवाच .

धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते .

कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः .. ९८..

यक्ष उवाच .

कोऽहङ्कार इति प्रोक्तः कश्च दंभः प्रकीर्तितः .

किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते .. ९९..

युधिष्ठिर उवाच .

महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः .

दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् .. १००..

यक्ष उवाच .

धर्मश्चार्थश्च कामश्च परस्परविरोधिनः .

एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः .. १०१..

युधिष्ठिर उवाच .

यदा धर्मश्च भार्या च परस्परवशानुगौ .

तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः .. १०२..

यक्ष उवाच .

अक्षयो नरकः केन प्राप्यते भरतर्षभ .

एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि .. १०३..

युधिष्ठिर उवाच .

ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् .

पश्चान्नस्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् .. १०४..

वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु .

देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् .. १०५..

विद्यमाने धने लोभाद्दानभोगविवर्जितः .

पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् .. १०६..

यक्ष उवाच .

राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा .

ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम् .. १०७..

युधिष्ठिर उवाच .

श्रुणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् .

कारणं हि द्विजत्वे च वृत्तमेव न संशयः .. १०८..

वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः .

अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः .. १०९..

पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः .

सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः .. ११०..

चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते .

योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः .. १११..

यक्ष उवाच .

प्रियवचनवादी किं लभते

विमृशितकार्यकरः किं लभते .

बहुमित्रकरः किं लभते

धर्मे रतः किं लभते कथय .. ११२..

युधिष्ठिर उवाच .

प्रियवचनवादी प्रियो भवति

विमृशितकार्यकरोऽधिकं जयति .

बहुमित्रकरः सुखं वसते

यश्च धर्मरतः स गतिं लभते .. ११३..

यक्ष उवाच .

को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका .

वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः .. ११४..

युधिष्ठिर उवाच .

पञ्चमेऽहनि षष्ठे वा शकं पचति स्वे गृहे .

अनृणी चाप्रवासी च स वारिचर मोदते .. ११५..

अहन्यहनि भूतानि गच्छन्तीह यमालयम् .

शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् .. ११६..

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्न

नैको ऋषिर्यस्य मतं प्रमाणम् .

धर्मस्य तत्त्वं निहितं गुहायां

महाजनो येन गतः स पन्थाः .. ११७..

अस्मिन् महामोहमये कटाहे

सूर्याग्निना रात्रिदिवेन्धनेन .

मासर्तुदर्वीपरिघट्टनेन

भूतानि कालः पचतीति वार्ता .. ११८..

यक्ष उवाच .

व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप .

पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः .. ११९..

युधिष्ठिर उवाच .

दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा .

यावत्स शब्दो भवति तावत्पुरुष उच्यते .. १२०..

तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च .

अतीतानागते चोभे स वै सर्वधनी नरः .. १२१..

यक्ष उवाच .

व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः .

तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु .. १२२..

युधिष्ठिर उवाच .

श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः .

व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु .. १२३..

यक्ष उवाच .

प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् .

स कस्मान्नकुलो राजन्सापत्नं जीवमिच्छसि .. १२४..

यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् .

तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि .. १२५..

तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव .

अथ केनानुभावेन सापत्नं जीवमिच्छसि .. १२६..

यस्य बाहुबलं सर्वे पाण्डवाः समुपासते .

अर्जुनं तमपाहाय नकुलं जीवमिच्छसि .. १२७..

युधिष्ठिर उवाच .

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः .

तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् .. १२८..

आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् .

आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु .. १२९..

धर्मशीलः सदा राजा इति मां मानवा विदुः .

स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु .. १३०..

कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम .

उभे सपुत्रे स्यातां वै इति मे धीयते मतिः .. १३१..

यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः .

मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु .. १३२..

यक्ष उवाच .

तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् .

तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ .. १३३..

इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि यक्षप्रश्ने

त्रयोदशाधिकत्रिशततमोऽध्यायः

 

.. इति..