विषयाध्यायः
अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । सांख्यसूत्र-१.१ । 
(परमपुरुषार्थस्वरूपं) 
न दृष्टात् तत्सिद्धिः, निवृत्ते ऽप्यनुवृत्ति दर्शनात् । सांख्यसूत्र-१.२ । 
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) 
प्रात्यहिक क्षुत्प्रतीकारवत् तत्प्रतीकार चेष्टनात् पुरुषार्थत्वं । सांख्यसूत्र-१.३ । 
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) 
सर्वासम्भवात्, सम्भवे ऽपि सत्तासम्भवात् हेयः प्रमाणकुशलैः । सांख्यसूत्र-१.४ । 
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) 
उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । सांख्यसूत्र-१.५ । 
(लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) 
अविशेषश्चोभयोः । सांख्यसूत्र-१.६ । 
(वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता) 
न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । सांख्यसूत्र-१.७ । 
(बन्धस्य स्वाभाविकत्वानुपपत्तिः) 
स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । सांख्यसूत्र-१.८ । 
(बन्धस्य स्वाभाविकत्वानुपपत्तिः) 
नाशक्योपदेशविधिः, उपदिष्टे ऽप्यनुपदेशः । सांख्यसूत्र-१.९ । 
(बन्धस्य स्वाभाविकत्वानुपपत्तिः) 
शुक्लपटवत् बीजवच्चेत् । सांख्यसूत्र-१.१० । 
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू 
शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । सांख्यसूत्र-१.११ । 
(बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि 
न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । सांख्यसूत्र-१.१२ । 
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) 
न देशयोगतो ऽप्यस्मात् । सांख्यसूत्र-१.१३ । 
(बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) 
नावस्थातो देहधर्मत्वात्तस्याः । सांख्यसूत्र-१.१४ । 
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) 
असङ्गो ह्ययं पुरुष इति । सांख्यसूत्र-१.१५ । 
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) 
न कर्मणान्यधर्मत्वात् अतिप्रसक्तेश्च । सांख्यसूत्र-१.१६ । 
(बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) 
विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.१७ । 
(बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः) 
प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । सांख्यसूत्र-१.१८ । 
(बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः) 
न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । सांख्यसूत्र-१.१९ । 
(बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः) 
नाविद्यातो ऽ प्यवस्तुना बन्धायोगात् । सांख्यसूत्र-१.२० । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः) 
वस्तुत्वे सिन्धान्तहानिः । सांख्यसूत्र-१.२१ । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः) 
विजातीयद्वैतापत्तिश्च । सांख्यसूत्र-१.२२ । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः) 
विरुद्धोभयरूपा चेत् । सांख्यसूत्र-१.२३ । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू 
न तादृक्पदार्थाप्रतीतेः । सांख्यसूत्र-१.२४ । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि 
न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । सांख्यसूत्र-१.२५ । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू 
अनियतत्वे ऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । सांख्यसूत्र-१.२६ । 
(बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि 
नानादिविषयोपराग निमित्तको ऽप्यस्य । सांख्यसूत्र-१.२७ । 
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः) 
न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावो ऽपि देशव्यवधानात् स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । सांख्यसूत्र-१.२८ । 
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः) 
द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । सांख्यसूत्र-१.२९ । 
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः) 
अदृष्टवशाच्चेत् । सांख्यसूत्र-१.३० । 
(बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू 
न द्वयोरेककालयोगादुपकार्योपकारकभावः । सांख्यसूत्र-१.३१ । 
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि 
पुत्रकर्मवदिति चेत् । सांख्यसूत्र-१.३२ । 
(बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू 
नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । सांख्यसूत्र-१.३३ । 
(बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि 
स्थिरकार्यासिद्धेः क्षणिकत्वं । सांख्यसूत्र-१.३४ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु 
न प्रत्यभिज्ञाबाधात् । सांख्यसूत्र-१.३५ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि 
श्रुतिन्यायविरोश्र्वच्च । सांख्यसूत्र-१.३६ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) 
दृष्टान्तासिद्धेश् च । सांख्यसूत्र-१.३७ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) 
युगपज्जायमानयोः न कार्यकारणभावः । सांख्यसूत्र-१.३८ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) 
पूर्वापाये उत्तरायोगात् । सांख्यसूत्र-१.३९ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) 
तद्भावे तदयोगात् उभयव्यभिचारादपि न । सांख्यसूत्र-१.४० । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) 
पूर्वभावमात्रे न नियमः । सांख्यसूत्र-१.४१ । 
(बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) 
न विज्ञानमात्रं बाह्यप्रतीतेः । सांख्यसूत्र-१.४२ । 
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः) 
तदभावे तदभावात् शून्यं तर्हि । सांख्यसूत्र-१.४३ । 
(बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः) 
शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात् विनाशस्य । सांख्यसूत्र-१.४४ । 
(सर्वशून्यतावादखण्डनं), पू 
अपवादमात्रं अबुद्धानां । सांख्यसूत्र-१.४५ । 
(सर्वशून्यतावादखण्डनं), सि 
उभयपक्षसमानक्षेमत्वादयमपि । सांख्यसूत्र-१.४६ । 
(सर्वशून्यतावादखण्डनं) 
अपुरुषार्थत्वमुभयथा । सांख्यसूत्र-१.४७ । 
(सर्वशून्यतावादखण्डनं) 
न गतिविशेषात् । सांख्यसूत्र-१.४८ । 
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) 
निष्क्रियस्य तदसम्भवात् । सांख्यसूत्र-१.४९ । 
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) 
मूर्तत्वात् घटादिवत् समानधर्मापत्तौ अपसिद्धान्तः । सांख्यसूत्र-१.५० । 
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) 
गतिश्रुतिरपि उपाधियोगादाकाशवत् । सांख्यसूत्र-१.५१ । 
(आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) 
न कर्मणाप्यतद्धर्मत्वात् । सांख्यसूत्र-१.५२ । 
(कर्मणो बन्धनिमित्तत्वनिरासः) 
अतिप्रसक्तिः अन्यधर्मत्वे । सांख्यसूत्र-१.५३ । 
(कर्मणो बन्धनिमित्तत्वनिरासः) 
निर्गुणादि श्रुतिविरोधश्चेति । सांख्यसूत्र-१.५४ । 
(कर्मणो बन्धनिमित्तत्वनिरासः) 
तद्योगो ऽप्यविवेकान्न समानत्वं । सांख्यसूत्र-१.५५ । 
(अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं) 
नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । सांख्यसूत्र-१.५६ । 
(विवेकस्यैव अविवेक नाशहेतुत्वं) 
प्रधानाविवेकात् अन्याविवेकस्य तद्धाने हानं । सांख्यसूत्र-१.५७ । 
(विवेकस्यैव अविवेक नाशहेतुत्वं) 
वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । सांख्यसूत्र-१.५८ । 
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं) 
युक्तितो ऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । सांख्यसूत्र-१.५९ । 
(चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं) 
अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । सांख्यसूत्र-१.६० । 
(प्रकृतिपुरुषयोरानुमानिकत्वं) 
सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातो ऽहङ्कारः, अहङ्कारात् पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । सांख्यसूत्र-१.६१ । 
(पञ्चविंशतितत्त्वसिद्धिः) 
स्थूलात् पञ्चतन्मात्रस्य । सांख्यसूत्र-१.६२ । 
(पञ्चविंशतितत्त्वसिद्धिः) 
बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । सांख्यसूत्र-१.६३ । 
(पञ्चविंशतितत्त्वसिद्धिः) 
तेनान्तः करणस्य । सांख्यसूत्र-१.६४ । 
(पञ्चविंशतितत्त्वसिद्धिः) 
ततः प्रकृतेः । सांख्यसूत्र-१.६५ । 
(पञ्चविंशतितत्त्वसिद्धिः) 
संहतपरार्थत्वात् पुरुषस्य । सांख्यसूत्र-१.६६ । 
(पञ्चविंशतितत्त्वसिद्धिः) 
मूले मूलाभावादमूलं मूलं । सांख्यसूत्र-१.६७ । 
(प्रकृतेरेव सर्वजगन्मूलत्वं) 
पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । सांख्यसूत्र-१.६८ । 
(प्रकृतेरेव सर्वजगन्मूलत्वं) 
समाजः प्रकृतेर्द्वयोः । सांख्यसूत्र-१.६९ । 
(प्रकृतेरेव सर्वजगन्मूलत्वं) 
अधिकारित्रैविध्यात् न नियमः । सांख्यसूत्र-१.७० । 
(विवेकमननस्य असार्वत्रिकत्वे हेतुः) 
महदाख्यं आद्यं कार्यं तन्मनः । सांख्यसूत्र-१.७१ । 
(महत्तत्वस्वरूपं) 
चरमो ऽहङ्कारः । सांख्यसूत्र-१.७२ । 
(अहङ्कारतत्वस्वरूपं) 
तत्कार्यत्वमुत्तरेषां । सांख्यसूत्र-१.७३ । 
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः) 
आद्यहेतुता तद्द्वारा पारम्पर्ये ऽप्यणुवत् । सांख्यसूत्र-१.७४ । 
(तन्मात्रादीनां अहङ्कारकार्यत्वे ऽपि प्रकृतिकार्यत्वोपपतिः) 
पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । सांख्यसूत्र-१.७५ । 
(प्रकृतेरेव सर्वकारणत्ते नियामकं) 
न परिच्छिन्नं सर्वोपादानं । सांख्यसूत्र-१.७६ । 
(प्रकृतेरेव सर्वकारणत्वे नियामकं) 
तदुत्पात्तिश्रुतेश्च । सांख्यसूत्र-१.७७ । 
(प्रकृतेरेव सर्वकारणत्वे नियामकं) 
नावस्तुनो वस्तुसिद्धिः । सांख्यसूत्र-१.७८ । 
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) 
अबाधात् अदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । सांख्यसूत्र-१.७९ । 
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) 
भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात् कुतस्तरां तत्सिद्धिः । सांख्यसूत्र-१.८० । 
(शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) 
न कर्मण उपादानत्वायोगात् । सांख्यसूत्र-१.८१ । 
(कर्मणां जगदपादानाता निरासः) 
नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । सांख्यसूत्र-१.८२ । 
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) 
तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । सांख्यसूत्र-१.८३ । 
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) 
दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । सांख्यसूत्र-१.८४ । 
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) 
काम्ये ऽकाम्येपि साध्यत्वाविशेषात् । सांख्यसूत्र-१.८५ । 
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) 
विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । सांख्यसूत्र-१.८६ । 
(लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) 
द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । सांख्यसूत्र-१.८७ । 
(प्रमा स्वरूपं, प्रमाणेयत्ता च) 
तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । सांख्यसूत्र-१.८८ । 
(प्रमा स्वरूपं, प्रमार्णयत्ताच) 
यत् संबद्धं सत् तदाकारोल्लेखि विज्ञानं तत् प्रत्यक्षं । सांख्यसूत्र-१.८९ । 
(प्रत्यक्षलक्षणं) 
योगिनामबाह्यप्रत्यक्षत्वात् न दोषः । सांख्यसूत्र-१.९० । 
(प्रत्यक्षलक्षणं) 
लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । सांख्यसूत्र-१.९१ । 
(प्रत्यक्षलक्षणं) 
ईश्वरासिद्धेः । सांख्यसूत्र-१.९२ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । सांख्यसूत्र-१.९३ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
उभयथाप्यसत्करत्वं । सांख्यसूत्र-१.९४ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । सांख्यसूत्र-१.९५ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
तत्सन्निधानात् अधिष्ठातृत्वं मणिवत् । सांख्यसूत्र-१.९६ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
विशेषकार्येष्वपि जीवानां । सांख्यसूत्र-१.९७ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
सिद्धरूप बोद्धृत्वात् वाक्यार्थोपदेशः । सांख्यसूत्र-१.९८ । 
(तदङ्गतया ईश्वरसत्ता निरासः) 
अन्तः करणस्य तदुज्ज्वलितत्वात् लोहवत् अधिष्ठातृत्वं । सांख्यसूत्र-१.९९ । 
(अन्तः करणस्यैव मुख्यमधिष्ठानत्वं) 
प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । सांख्यसूत्र-१.१०० । 
(अनुमान लक्षणं) 
आप्तोपदेशः शब्दः । सांख्यसूत्र-१.१०१ । 
(शब्द लक्षणं) 
उभयसिद्धिः प्रमाणात्तदुपदेशः । सांख्यसूत्र-१.१०२ । 
(प्रमाणस्वरूपविवेचन फलं) 
सामान्यतो दृष्टादुभयसिद्धिः । सांख्यसूत्र-१.१०३ । 
(सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं) 
चिदवसानो भोगः । सांख्यसूत्र-१.१०४ । 
(निर्दुष्टं प्रमास्वरूपं) 
अकर्तुरपि फलोपभोगो ऽन्नाद्यवत् । सांख्यसूत्र-१.१०५ । 
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं) 
अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । सांख्यसूत्र-१.१०६ । 
(कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं) 
नोभयं च तत्वाख्याने । सांख्यसूत्र-१.१०७ । 
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) 
विषयो ऽविषयो ऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । सांख्यसूत्र-१.१०८ । 
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) 
सौक्ष्म्यात्तदनुपलरुब्धिः । सांख्यसूत्र-१.१०९ । 
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) 
कार्यदर्शनात्तदुपलब्धेः । सांख्यसूत्र-१.११० । 
(प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) 
वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । सांख्यसूत्र-१.१११ । 
(सत्कार्यवाद निरूपणं), पू 
तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । सांख्यसूत्र-१.११२ । 
(सत्कार्यवाद निरूपणं), सि 
त्रिविधविरोधापत्तेश्च । सांख्यसूत्र-१.११३ । 
(सत्कार्यवाद निरूपणं) 
नासदुत्पादो नृशृङ्गवत् । सांख्यसूत्र-१.११४ । 
(असत्कार्यवादनिराकरणं) 
उपादाननियमात् । सांख्यसूत्र-१.११५ । 
(असत्कार्यवादनिराकरणं) 
सर्वत्र सर्वदा सर्वासम्भवात् । सांख्यसूत्र-१.११६ । 
(असत्कार्यवादनिराकरणं) 
शक्तस्य शक्यकरणात् । सांख्यसूत्र-१.११७ । 
(असत्कार्यवादनिराकरणं) 
कारणभावाच्च । सांख्यसूत्र-१.११८ । 
(असत्कार्यवादनिराकरणं) 
न भावे भावयोगश्चेत् । सांख्यसूत्र-१.११९ । 
(सतः कार्यत्वोपपत्तिः), पू 
नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । सांख्यसूत्र-१.१२० । 
(सतः कार्यत्वोपपत्तिः), सि 
नाशः कारणलयः । सांख्यसूत्र-१.१२१ । 
(नाशस्वरूपं) 
पारम्पर्यतो ऽन्वेषणा बीजाङ्कुरवत् । सांख्यसूत्र-१.१२२ । 
(अभिव्यक्तिपक्षे अनवस्थापरिहारः) 
उत्पत्तिवददोषः । सांख्यसूत्र-१.१२३ । 
(अभिव्यक्तिपक्षे अनवस्थापरिहारः) 
हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । सांख्यसूत्र-१.१२४ । 
(कार्यस्वरूपं) 
आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । सांख्यसूत्र-१.१२५ । 
(कार्यस्वरूपं) 
त्रिगुणाचेतनत्वादि द्वयोः । सांख्यसूत्र-१.१२६ । 
(कार्यकारणयोः साधर्म्यवैधर्म्ये) 
प्रीत्यप्रीतिविषादाद्यैः गुणानां अन्योन्यं वैधर्म्यं । सांख्यसूत्र-१.१२७ । 
(कार्यकारणयोः साधर्म्यवैधर्म्ये) 
लध्वैदि धर्मैः साधर्म्यं च गुणानां । सांख्यसूत्र-१.१२८ । 
(कार्यकारणयोः साधर्म्यवैधर्म्ये) 
उभयान्यत्वात् कार्यत्वं महदादेर्घटादिवत् । सांख्यसूत्र-१.१२९ । 
(महदादेः कार्यत्वोपपत्तिः) 
परिमाणात् । सांख्यसूत्र-१.१३० । 
(महदादेः कार्यत्वोपपत्तिः) 
समन्वयात् । सांख्यसूत्र-१.१३१ । 
(महदादेः कार्यत्वोपपत्तिः) 
शक्तितश्चेति । सांख्यसूत्र-१.१३२ । 
(महदादेः कार्यत्वोपपत्तिः) 
तद्धाने प्रकृतिः पुरुषो वा । सांख्यसूत्र-१.१३३ । 
(महदादेः कार्यत्वोपपत्तिः) 
तयोरन्यत्वे तुच्छत्वं । सांख्यसूत्र-१.१३४ । 
(महदादेः कार्यत्वोपपत्तिः) 
कार्यात्कारणानुमानं तत्साहित्यात् । सांख्यसूत्र-१.१३५ । 
(कार्यैः कारणानुमानविधिः) 
अव्यक्तं त्रिगुणाल्लिङ्गात् । सांख्यसूत्र-१.१३६ । 
(कार्येभ्यः प्रकृतेः वैधर्म्यं) 
तत्कार्यतस्तत्सिद्धेर्नापलापः । सांख्यसूत्र-१.१३७ । 
(कार्येभ्यः प्रकृतेः वैधर्म्यं) 
सामान्येन विवादाभावात् धर्मवन्न साधनं । सांख्यसूत्र-१.१३८ । 
(पुरुषास्तित्व साधनं) 
शरीरादिव्यतिरिक्तः पुमान् । सांख्यसूत्र-१.१३९ । 
(पुरुषास्तित्व साधनं) 
संहतपरार्थत्वात् । सांख्यसूत्र-१.१४० । 
(पुरुषास्तित्व साधनं) 
त्रिगुणादिविपर्ययात् । सांख्यसूत्र-१.१४१ । 
(पुरुषास्तित्व साधनं) 
अधिष्ठानाच्चेति । सांख्यसूत्र-१.१४२ । 
(पुरुषास्तित्व साधनं) 
भोतृभावात् । सांख्यसूत्र-१.१४३ । 
(पुरुषास्तित्व साधनं) 
कैवल्यार्थं प्रवृत्तेश्च । सांख्यसूत्र-१.१४४ । 
(पुरुषास्तित्व साधनं) 
जडप्रकाशायोगात्प्रकाशः । सांख्यसूत्र-१.१४५ । 
(पुरुषस्य प्रकाशस्वरूपत्वं) 
निर्गुणत्वान्नचिद्धर्मा । सांख्यसूत्र-१.१४६ । 
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) 
श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । सांख्यसूत्र-१.१४७ । 
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) 
सुषुप्त्याद्यसाक्षित्वं । सांख्यसूत्र-१.१४८ । 
(प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) 
जन्मादुव्यवस्थातः पुरुषबहुत्वं । सांख्यसूत्र-१.१४९ । 
(पुरुषबहुत्व साधनं) 
उपाधिभेदे ऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । सांख्यसूत्र-१.१५० । 
(पुरुषबहुत्व साधनं) 
उपाधिर्भिद्यते न तु तद्वान् । सांख्यसूत्र-१.१५१ । 
(पुरुषबहुत्व साधनं) 
एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । सांख्यसूत्र-१.१५२ । 
(पुरुषबहुत्व साधनं) 
अन्यधर्मत्वे ऽपि नारोपात्तत्सिद्धिरेकत्वात् । सांख्यसूत्र-१.१५३ । 
(पुरुषबहुत्व साधनं) 
नाद्वैतश्रुतिविरोधो जातिपरत्वात् । सांख्यसूत्र-१.१५४ । 
(आत्मैक्यवादोपपत्तिः) 
विदितबन्धकारणस्य दृष्ट्यातद्रूपं । सांख्यसूत्र-१.१५५ । 
(आत्मैक्यवादोपपत्तिः) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । सांख्यसूत्र-१.१५६ । 
(आत्मैक्यवादोपपत्तिः) 
वामदेवादिर्मुक्तो नाद्वैतं । सांख्यसूत्र-१.१५७ । 
(आत्मैक्यवादोपपत्तिः) 
अनादावद्यावदभावाद्भविष्यदप्येवं । सांख्यसूत्र-१.१५८ । 
(आत्मैक्यवादोपपत्तिः) 
इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । सांख्यसूत्र-१.१५९ । 
(आत्मैक्यवादोपपत्तिः) 
व्यावृत्तोभयरूपः । सांख्यसूत्र-१.१६० । 
(आत्मनां सदैकरूपत्वं) 
साक्षात्सम्बन्धात्साक्षित्वं । सांख्यसूत्र-१.१६१ । 
(आत्मनां सदैकरूपत्वं) 
नित्यमुक्तत्वं । सांख्यसूत्र-१.१६२ । 
(आत्मनां सदैकरूपत्वं) 
औदासीन्यं चेति । सांख्यसूत्र-१.१६३ । 
(आत्मनां सदैकरूपत्वं) 
उपरागात्कर्तृत्वं चित्सान्निध्यात् चित्सान्निध्यात् । सांख्यसूत्र-१.१६४ । 
(वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः),
  | 
प्रधानकार्य
विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । सांख्यसूत्र-२.१ । 
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) 
विरक्तस्य तत्सिद्धेः । सांख्यसूत्र-२.२ । 
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) 
न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । सांख्यसूत्र-२.३ । 
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) 
बहुभृत्यवद्वा प्रत्येकं । सांख्यसूत्र-२.४ । 
(प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) 
प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । सांख्यसूत्र-२.५ । 
(पुरुषे स्रष्टृत्वनिराकरणं) 
कार्यतस्तत्सिद्धेः । सांख्यसूत्र-२.६ । 
(पुरुषे स्रष्टृत्वनिराकरणं) 
चेतनोद्देशान्नियमः कण्टकमोक्षवत् । सांख्यसूत्र-२.७ । 
(पुरुषे स्रष्टृत्वनिराकरणं) 
अन्ययोगे ऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । सांख्यसूत्र-२.८ । 
(पुरुषे स्रष्टृत्वनिराकरणं) 
रागविरागयोः योगः सृष्टिश्च । सांख्यसूत्र-२.९ । 
(सृष्टिं प्रति मुख्यं निमित्तकारणं) 
महदादिक्रमेण पञ्चभूतानां । सांख्यसूत्र-२.१० । 
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः) 
आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । सांख्यसूत्र-२.११ । 
(पुरुषमुक्तिनिमित्ता महदादिसृष्टिः) 
दिक्कालावाकाशादिभ्यः । सांख्यसूत्र-२.१२ । 
(दिक्कालयोः सृष्टिः) 
अध्यवसायो बुद्धिः । सांख्यसूत्र-२.१३ । 
(महत्तत्व स्वरूप कार्यादिः) 
तत्कार्यं धर्मादि । सांख्यसूत्र-२.१४ । 
(महत्तत्व स्वरूप कार्यादिः) 
महदुपरागाद्विपरीतं । सांख्यसूत्र-२.१५ । 
(महत्तत्व स्वरूप कार्यादिः) 
अभिमानो ऽहङ्कारः । सांख्यसूत्र-२.१६ । 
(अहङ्कारतत्वस्वरूपकार्यादिः) 
एकादश पञ्चतन्मात्रं तत्कार्यं । सांख्यसूत्र-२.१७ । 
(अहङ्कारतत्वस्वरूपकार्यादिः) 
सात्विकं एकादशकं प्रवर्तते वैकृतादहङ्कारात् । सांख्यसूत्र-२.१८ । 
(अहङ्कारतत्वस्वरूपकार्यादिः) 
कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । सांख्यसूत्र-२.१९ । 
(इन्द्रियाणां स्वरूपं) 
आहङ्कारिकत्वश्रुतेः न भौतिकानि । सांख्यसूत्र-२.२० । 
(इन्द्रियाणां स्वरूपं) 
देवतालयश्रुतिर्नारम्भकस्य । सांख्यसूत्र-२.२१ । 
(इन्द्रियाणां स्वरूपं) 
तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । सांख्यसूत्र-२.२२ । 
(इन्द्रियाणां अनित्यता) 
अतीन्द्रियं इन्द्रियं भ्रान्तानामधिष्ठाने । सांख्यसूत्र-२.२३ । 
(गोलकानामेवेन्द्रियत्व निराकरणं) 
शक्तिभेदे ऽपि भेदसिद्धौ नैकत्वं । सांख्यसूत्र-२.२४ । 
(एकेन्द्रियवादनिरासः) 
न कल्पनाविरोधः प्रमाणदृष्टस्य । सांख्यसूत्र-२.२५ । 
(एकेन्द्रियवादनिरासः) 
उभयात्मकं च मनः । सांख्यसूत्र-२.२६ । 
(मनसः ज्ञानकर्मोभयात्मकत्वं) 
गुणपरिणामभेदान्नानात्वमवस्थावत् । सांख्यसूत्र-२.२७ । 
(मनसः ज्ञानकर्मोभयात्मकत्वं) 
रूपादिरसमलान्त उभयोः । सांख्यसूत्र-२.२८ । 
(इन्द्रियाणां विषयाः) 
द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । सांख्यसूत्र-२.२९ । 
(इन्द्रियाणां आत्मोकारकत्वं) 
त्रयाणां स्वालक्षण्यं । सांख्यसूत्र-२.३० । 
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः) 
सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । सांख्यसूत्र-२.३१ । 
(अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः) 
क्रमशो ऽक्रमशश्चेन्द्रियवृत्तिः । सांख्यसूत्र-२.३२ । 
(इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः) 
वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । सांख्यसूत्र-२.३३ । 
(पञ्चविधाः धीवृत्तयः) 
तन्निवृत्तावुपशान्तोपरागः स्वस्थः । सांख्यसूत्र-२.३४ । 
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः) 
कुसुमवच्च मणिः । सांख्यसूत्र-२.३५ । 
(वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपे ऽवस्थितिः) 
पुरुषार्थं करणोद्भवो ऽप्यदृष्टोल्लासात् । सांख्यसूत्र-२.३६ । 
(इन्द्रियप्रवृत्त्युपाधिः) 
धेनुवद्वत्साय । सांख्यसूत्र-२.३७ । 
(इन्द्रियप्रवृत्त्युपाधिः) 
करणं त्रयोदशाविधं अवान्तरभेदात् । सांख्यसूत्र-२.३८ । 
(करणानां त्रयोदशत्वं) 
इन्द्रियेषु साधकतमत्वगुणयोगात् कुठारवत् । सांख्यसूत्र-२.३९ । 
(करणानां त्रयोदशत्वं) 
द्वयोः प्रधानं मनो लोकवत् भृत्यवर्गेषु । सांख्यसूत्र-२.४० । 
(करणेषु गौणमुख्यभावव्यवस्था) 
अव्यभिचारात् । सांख्यसूत्र-२.४१ । 
(करणेषु गौणमुख्यभावव्यवस्था) 
तथाशेषसंस्काराधारत्वात् । सांख्यसूत्र-२.४२ । 
(करणेषु गौणमुख्यभावव्यवस्था) 
स्मृत्यानुमानाच्च । सांख्यसूत्र-२.४३ । 
(करणेषु गौणमुख्यभावव्यवस्था) 
सम्भवेन्न स्वतः । सांख्यसूत्र-२.४४ । 
(करणेषु गौणमुख्यभावव्यवस्था) 
आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । सांख्यसूत्र-२.४५ । 
(करणेषु गौणमुख्यभावव्यवस्था) 
तत्कर्मार्जितत्वात् तदर्थमभिचेष्टा लोकवत् । सांख्यसूत्र-२.४६ । 
(करणेषु गौणमुख्यभावव्यवस्था) 
समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । सांख्यसूत्र-२.४७ । 
(करणेषु गौणमुख्यभावव्यवस्था)
  | 
वैराग्याध्याय:
अविशेषात् विशेषारम्भः । सांख्यसूत्र-३.१ । 
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) 
तस्माच्छरीरस्य । सांख्यसूत्र-३.२ । 
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) 
तदीजात् संसृतिः । सांख्यसूत्र-३.३ । 
(पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) 
आविवेकाच्च प्रवर्तनमविशेषाणां । सांख्यसूत्र-३.४ । 
(संसृतेः विवेकपर्यन्तत्वं) 
उपभोगादितरस्य । सांख्यसूत्र-३.५ । 
(संसृतेः विवेकपर्यन्तत्वं) 
सम्प्रति परिमुक्तो द्वाभ्यां । सांख्यसूत्र-३.६ । 
(संसृतेः विवेकपर्यन्तत्वं) मातापितृजं स्थूलं प्रायशः इतरन्न तथा । सांख्यसूत्र-३.७ । 
(स्थूलनदिनर शरीरयोः भेदः) 
पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । सांख्यसूत्र-३.८ । 
(स्थूलनदिनर शरीरयोः भेदाः) 
सप्तदशैकं लिङ्गं । सांख्यसूत्र-३.९ । 
(लिङ्गशरीरं तत्कार्यं च) 
व्यक्तिभेदः कर्मविशेषात् । सांख्यसूत्र-३.१० । 
(लिङ्गशरीरं तत्कार्यं च) 
तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । सांख्यसूत्र-३.११ । 
(लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य) 
न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । सांख्यसूत्र-३.१२ । 
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता) 
मूर्तत्वे ऽपि न सङ्घातयोगात् तरणिवत् । सांख्यसूत्र-३.१३ । 
(लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता) 
अणुपरिमाणं तत्कृतिश्रुतेः । सांख्यसूत्र-३.१४ । 
(लिङ्गशरीरपरिमाणं) 
तदन्नमयत्वश्रुतेश्च । सांख्यसूत्र-३.१५ । 
(लिङ्गशरीरपरिमाणं) 
पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । सांख्यसूत्र-३.१६ । 
(लिङ्गशरीरसंसृतेः पुरुषार्थत्वं) 
पाञ्चभौतिको देहः । सांख्यसूत्र-३.१७ । 
(स्थूलशरीरस्वरुपविषये मत भेदाः) 
चातुर्भौतिकमित्येके । सांख्यसूत्र-३.१८ । 
(चैतन्यस्य भूतधर्मत्वा भावः) 
ऐकभौतिकमित्यपरे । सांख्यसूत्र-३.१९ । 
(चैतन्यस्य भूतधर्मत्वा भावः) 
न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । सांख्यसूत्र-३.२० । 
(चैतन्यस्य भूतधर्मत्वा भावः) 
प्रपञ्चमरणाद्यभावश्च । सांख्यसूत्र-३.२१ । 
(चैतन्यस्य भूतधर्मत्वा भावः) 
मदशक्तिवच्चेत् प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । सांख्यसूत्र-३.२२ । 
(चैतन्यस्य भूतधर्मत्वा भावः) 
ज्ञानान्मुक्तिः । सांख्यसूत्र-३.२३ । 
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ) 
बन्धो विपर्ययात् । सांख्यसूत्र-३.२४ । 
(ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ) 
नियतकारणत्वान्न समुच्चयविकल्पौ । सांख्यसूत्र-३.२५ । 
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं) 
स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । सांख्यसूत्र-३.२६ । 
(तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं) 
इतरस्यापि नात्यन्तिकं । सांख्यसूत्र-३.२७ । 
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः) 
सङ्कल्पिते ऽप्येवं । सांख्यसूत्र-३.२८ । 
(उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः) 
भावनोपचयात् शुद्धस्य सर्वं प्रकृतिवत् । सांख्यसूत्र-३.२९ । 
(उपासनाफलं) 
रागोपहतिः ध्यानं । सांख्यसूत्र-३.३० । 
(ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं) 
वृत्तिनिरोधात् तत्सिद्धिः । सांख्यसूत्र-३.३१ । 
(ध्यानसिद्ध्युपायः) 
धारणासनस्वकर्मणा तत्सिद्धिः । सांख्यसूत्र-३.३२ । 
(ध्यानसाधनानि, तेषां लक्षणानि च) 
निरोधः छर्दिविधारणाभ्यां । सांख्यसूत्र-३.३३ । 
(ध्यानसाधनानि, तेषां लक्षणानि च) 
स्थिरसुखमासनं । सांख्यसूत्र-३.३४ । 
(ध्यानसाधनानि, तेषां लक्षणानि च) 
स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । सांख्यसूत्र-३.३५ । 
(ध्यानसाधनानि, तेषां लक्षणानि च) 
वैराग्यात् अभ्यासाच्च । सांख्यसूत्र-३.३६ । 
(मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः) 
विपर्ययभेदाः पञ्च । सांख्यसूत्र-३.३७ । 
(बन्धहेतुविपर्ययविभागः) 
अशक्तिरष्टविशतिधा तु । सांख्यसूत्र-३.३८ । 
(विपर्ययहेतूनां अशक्तीनां भेदाः) 
तुष्टिर्नवधा । सांख्यसूत्र-३.३९ । 
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः) 
सिद्धिरष्टधा । सांख्यसूत्र-३.४० । 
(बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः) 
अवान्तरभेदाः पूर्ववत् । सांख्यसूत्र-३.४१ । 
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) 
एवमितरस्याः । सांख्यसूत्र-३.४२ । 
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) 
आध्यत्मिकादि भेदात् नवधा तुष्टिः । सांख्यसूत्र-३.४३ । 
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) 
ऊहादिभिः सिद्धिरष्टधा । सांख्यसूत्र-३.४४ । 
(विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) 
नेतरादितरहानेन विना । सांख्यसूत्र-३.४५ । 
(तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः) 
दैवादिप्रभेदा । सांख्यसूत्र-३.४६ । 
(दैवादिसृष्टिप्रभेदाः तदवधयश्च) 
आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । सांख्यसूत्र-३.४७ । 
(दैवादिसृष्टिप्रभेदाः तदवधयश्च) 
ऊर्ध्वं सत्वविशाला । सांख्यसूत्र-३.४८ । 
(गुणप्रभेदेन सृष्टिभेदाः) 
तमोविशालामूलतः । सांख्यसूत्र-३.४९ । 
(गुणप्रभेदेन सृष्टिभेदाः) 
मध्ये रजोविशाला । सांख्यसूत्र-३.५० । 
(गुणप्रभेदेन सृष्टिभेदाः) 
कर्मवैचित्र्यात् प्रधानचेष्टा गर्भदासवत् । सांख्यसूत्र-३.५१ । 
(विचित्रसृष्टीनां निमित्तं) 
आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । सांख्यसूत्र-३.५२ । 
(आमुक्ति सृष्टीनां हेयत्वं) 
समानं जरामरणादिनं दुःखं । सांख्यसूत्र-३.५३ । 
(आमुक्ति सृष्टीनां हेयत्वं) 
न कारणलयात् कृतकृत्यता मग्नवदुत्थानात् । सांख्यसूत्र-३.५४ । 
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) 
अकार्यत्वे ऽपि तद्योगः पारवश्यात् । सांख्यसूत्र-३.५५ । 
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) 
स हि सर्ववित् सर्वकर्ता । सांख्यसूत्र-३.५६ । 
(प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) 
ईदृशेश्वरसिद्धिः सिद्धा । सांख्यसूत्र-३.५७ । 
(प्रकृतिलीनस्यैव जन्येश्वरत्वं) 
प्रधानसृष्टिः परार्थं स्वतो ऽप्यभोक्तृत्वात् । सांख्यसूत्र-३.५८ । 
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च) 
उष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-३.५९ । 
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च) 
अचेतनत्वे ऽपि क्षीरवच्चेष्टितं प्रधानस्य । सांख्यसूत्र-३.६० । 
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) 
कर्मवत् दृष्टेर्वा कालादेः । सांख्यसूत्र-३.६१ । 
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) 
स्वभावाच्चेष्टितमनभिसन्धानात् भृत्यवत् । सांख्यसूत्र-३.६२ । 
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) 
कर्माकृष्टेर्वानादितः । सांख्यसूत्र-३.६३ । 
(प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) 
विविक्तबोधात् सृष्टिनिवृत्तिः प्रधानस्य सूदवत् पाके । सांख्यसूत्र-३.६४ । 
(सृष्टिनिवृत्तिहेतुः) 
इतरैतरवत्तद्दोषात् । सांख्यसूत्र-३.६५ । 
(सृष्टिनिवृत्तिहेतुः) 
द्वयोरेकतस्य वौदासीन्यमपवर्गः । सांख्यसूत्र-३.६६ । 
(सृष्टिनिवृत्तिहेतुः) 
अन्यसृष्ट्युपरागे ऽपि न विरज्य 
(म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । सांख्यसूत्र-३.६७ । 
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः) 
कर्मनिमित्तयोगाच्च । सांख्यसूत्र-३.६८ । 
(सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः) 
नैरपेक्ष्ये ऽपि प्रकृत्युपकारे ऽविवेको निमित्तं । सांख्यसूत्र-३.६९ । 
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) 
नर्तकीवत् प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । सांख्यसूत्र-३.७० । 
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) 
दोषबोधे ऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । सांख्यसूत्र-३.७१ । 
(प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) 
नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । सांख्यसूत्र-३.७२ । 
(बन्धमोक्षयोः आत्मगतत्वाभावः) 
प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् । सांख्यसूत्र-३.७३ । 
(बन्धमोक्षयोः आत्मगतत्वाभावः) 
रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । सांख्यसूत्र-३.७४ । 
(बन्धमोक्षनिमित्तानि) 
निमित्तत्वमविवेकस्य न दृष्टहानिः । सांख्यसूत्र-३.७५ । 
(बन्धमोक्षनिमित्तानि) 
तत्वाभ्यासान्नेति नेतीति त्यागात् विवेकसिद्धिः । सांख्यसूत्र-३.७६ । 
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं) 
अधिकारिप्रभेदान्न नियमः । सांख्यसूत्र-३.७७ । 
(तत्त्वाभ्यासस्यैव विवेकहेतुत्वं) 
बाधितानुवृत्त्या मध्यविवेकतो ऽप्युपभोगः । सांख्यसूत्र-३.७८ । 
(विवेकविशेषस्यैव निस्तारोपायत्वं) 
जीवन्मुक्तश्च । सांख्यसूत्र-३.७९ । 
(विवेकविशेषस्यैव निस्तारोपायत्वं) 
उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । सांख्यसूत्र-३.८० । 
(जीवन्मुक्तिसाधनं) 
श्रुतिश्च । सांख्यसूत्र-३.८१ । 
(जीवन्मुक्तिसाधनं) 
इतरथा अन्धपरम्परा । सांख्यसूत्र-३.८२ । 
(जीवन्मुक्तिसाधनं) 
चक्रभ्रमणवत् धृतशरीरः । सांख्यसूत्र-३.८३ । 
(जीवन्मुक्तिसाधनं) 
संस्कारलेशतः तत्सिद्धिः । सांख्यसूत्र-३.८४ । 
(जीवन्मुक्तिसाधनं) 
विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । सांख्यसूत्र-३.८५ । 
(पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं)
  | 
आख्यायिका:
राजपुत्रवत् तत्वोपदेशात् । सांख्यसूत्र-४.१ । 
(तत्त्वोपदेशस्य विवेकहेतुत्वं) 
पिशाचवदन्यार्थोपदेशे ऽपि । सांख्यसूत्र-४.२ । 
(तत्त्वोपदेशस्य विवेकहेतुत्वं) 
आवृत्तिरसकृदुपदेशात् । सांख्यसूत्र-४.३ । 
(तत्त्वोपदेशस्य विवेकहेतुत्वं) 
पितापुत्रवदुभयोर्दृष्टत्वात् । सांख्यसूत्र-४.४ । 
(क्वचिदनुमानात् देहस्य भङ्गुरताज्ञानोपपत्तिः) 
श्येनवत् सुखदुःखी त्याग वियोगाभ्यां । सांख्यसूत्र-४.५ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
अहिनिर्ल्वयिनीवत् । सांख्यसूत्र-४.६ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधमोः) 
छिन्नहस्तवद्वा । सांख्यसूत्र-४.७ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
असाधनानुचिन्तनं बन्धाय भरतवत् । सांख्यसूत्र-४.८ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण 
(शङ्ख) वत् । सांख्यसूत्र-४.९ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
द्वाभ्यामपि तथैव । सांख्यसूत्र-४.१० । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
निराशः सुखी पिङ्गलावत् । सांख्यसूत्र-४.११ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
अनारम्भे ऽपि परगृहे सुखी सर्पवत् । सांख्यसूत्र-४.१२ । 
(ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) 
बहुशास्त्र गुरूपासने ऽपि सारादानं षट्पदवत् । सांख्यसूत्र-४.१३ । 
(सारग्रहणावश्यकता) 
इषुकारवन्नैकचित्तस्य समाधिहानिः । सांख्यसूत्र-४.१४ । 
(एकाग्रतावश्यकता) 
कृतनियमलङ्घनादानर्थक्यं लोकवत् । सांख्यसूत्र-४.१५ । 
(शास्त्रविहितनियमानुल्लङ्घनावश्यकता) 
तद्विस्मरणे ऽपि भेकीवत् । सांख्यसूत्र-४.१६ । 
(शास्त्रविहितनियमस्मरणावश्यकता) 
नोपदेशश्रवणे ऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । सांख्यसूत्र-४.१७ । 
(श्रुतार्थमननावश्यकता) 
दृष्टस्तयोरिन्द्रस्य । सांख्यसूत्र-४.१८ । 
(श्रुतार्थमननावश्यकता) 
प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात् तद्वत् । सांख्यसूत्र-४.१९ । 
(गुरुसेवा) 
न कालनियमो वामदेववत् । सांख्यसूत्र-४.२० । 
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः) 
अध्यस्तरूपोपासनात् पारम्पर्येण यज्ञोपासकानामिव । सांख्यसूत्र-४.२१ । 
(ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः) 
इतरलाभे ऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । सांख्यसूत्र-४.२२ । 
(पुनरावृत्तिहेतुभूतान्युपासनानि) 
विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । सांख्यसूत्र-४.२३ । 
(ज्ञाननिष्पत्त्यधिकारः) 
लब्धातिशययोगाद्वा तद्वत् । सांख्यसूत्र-४.२४ । 
(ज्ञाननिष्पत्त्यधिकारः) 
न कामचारित्वं रागोपहते शुकवत् । सांख्यसूत्र-४.२५ । 
(रागदोषाः तच्छमनोपायाश्च) 
गुणयोगात् बद्धः शुकवत् । सांख्यसूत्र-४.२६ । 
(रागदोषाः तच्छमनोपायाश्च) 
न भोगाद्रागशान्तिः मुनिवत् । सांख्यसूत्र-४.२७ । 
(रागदोषाः तच्छमनोपायाश्च) 
दोषदर्शनादुभयोः । सांख्यसूत्र-४.२८ । 
(रागदोषाः तच्छमनोपायाश्च) 
न मलिनचेतस्युपदेश बीजप्ररोहो ऽजवत् । सांख्यसूत्र-४.२९ । 
(रागदोषाः तच्छमनोपायाश्च) 
नाभासमात्रमपि मलिनदर्पणवत् । सांख्यसूत्र-४.३० । 
(रागदोषाः तच्छमनोपायाश्च) 
न तज्जस्यापि तद्रपता पङ्कजवत् । सांख्यसूत्र-४.३१ । 
(रागदोषाः तच्छमनोपायाश्च) 
न भूतियोगे ऽपि कृतकृत्यता उपास्यसिद्धिवत् उपास्यसिद्धिवत् । सांख्यसूत्र-४.३२ । 
(अष्टैश्वर्याणामपि मुक्तिसाम्याभावः)
  | 
परमतनिर्जय:
मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतितश्चेति । सांख्यसूत्र-५.१ । 
(मङ्गलाचरणप्रयोजनं) 
नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । सांख्यसूत्र-५.२ । 
(ईश्वरस्य फलदातृत्वाभवः) 
स्वोपकारादधिष्ठानं लोकवत् । सांख्यसूत्र-५.३ । 
(ईश्वरस्य फलदातृत्वाभवः) 
लौकिकेश्वरवदितरथा । सांख्यसूत्र-५.४ । 
(ईश्वरस्य फलदातृत्वाभवः) 
पारिभाषिको वा । सांख्यसूत्र-५.५ । 
(ईश्वरस्य फलदातृत्वाभवः) 
न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । सांख्यसूत्र-५.६ । 
(ईश्वरस्य फलदातृत्वाभवः) 
तद्योगे ऽपि न नित्यमुक्तः । सांख्यसूत्र-५.७ । 
(ईश्वरस्य फलदातृत्वाभवः) 
प्रधानशक्तियोगाच्चेत् सङ्गापत्तिः । सांख्यसूत्र-५.८ । 
(ईश्वरस्य फलदातृवाभवः) 
सत्तामात्राच्चेत्सर्वैश्वर्यं । सांख्यसूत्र-५.९ । 
(ईश्वरस्य फलदातृत्वाभवः) 
प्रमाणाभावान्न तत्सिद्धिः । सांख्यसूत्र-५.१० । 
(ईश्वरे प्रमाणाभावः) 
सम्बन्धाभावान्नानुमानं । सांख्यसूत्र-५.११ । 
(ईश्वरे प्रमाणाभावः) 
श्रुतिरपि प्रधानकार्यत्वस्य । सांख्यसूत्र-५.१२ । 
(ईश्वरे प्रमाणाभावः) 
नाविद्याशक्तियोगो निस्सङ्गस्य । सांख्यसूत्र-५.१३ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । सांख्यसूत्र-५.१४ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
न बीजाङ्कुरवत् सादिसंसारश्रुतेः । सांख्यसूत्र-५.१५ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
विद्यातो ऽन्यत्वे ब्रह्मबाधप्रसङ्गः । सांख्यसूत्र-५.१६ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
अबाधे नैष्फल्यं । सांख्यसूत्र-५.१७ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
विद्याबाध्यत्वे जगतो ऽप्येवं । सांख्यसूत्र-५.१८ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
तद्रूपत्वे सादित्वं । सांख्यसूत्र-५.१९ । 
(बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) 
न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । सांख्यसूत्र-५.२० । 
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) 
श्रुतिलिङ्गादिभिः तत्सिद्धिः । सांख्यसूत्र-५.२१ । 
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) 
न नियमः प्रमाणान्तरावकाशात् । सांख्यसूत्र-५.२२ । 
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) 
उभयत्राप्येवं । सांख्यसूत्र-५.२३ । 
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) 
अर्थात् सिद्धिश्चेत्समानमुभयोः । सांख्यसूत्र-५.२४ । 
(प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) 
अन्तः करणधर्मत्वं धर्मादीनां । सांख्यसूत्र-५.२५ । 
(धर्माधर्मयोः अन्तः करणधर्मत्वं) 
गुणादीनां च नात्यन्तबाधः । सांख्यसूत्र-५.२६ । 
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता) 
पञ्चावयवयोगात् सुखसंवित्तिः । सांख्यसूत्र-५.२७ । 
(सत्वादिगुणतद्धर्माणां अत्यन्त निषेधस्यायुक्तता) 
न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । सांख्यसूत्र-५.२८ । 
(व्याप्तिस्वरूपं तत्साधनं च), पू 
नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । सांख्यसूत्र-५.२९ । 
(व्याप्तिस्वरूपं तत्साधनं च), सि 
न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.३० । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
निजशक्त्युद्भवमित्याचार्याः । सांख्यसूत्र-५.३१ । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
आधेयशक्तियोग इति पञ्चशिखः । सांख्यसूत्र-५.३२ । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । सांख्यसूत्र-५.३३ । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
विशेषेणानर्थक्य प्रसक्तेः । सांख्यसूत्र-५.३४ । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
पल्लवादिष्वनुपपत्तेश्च । सांख्यसूत्र-५.३५ । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । सांख्यसूत्र-५.३६ । 
(परोक्तव्याप्तिस्वरूपादिखण्डनं) 
वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । सांख्यसूत्र-५.३७ । 
(शब्दप्रामाण्यसाधनं) 
त्रिभिस्साम्बन्धसिद्धिः । सांख्यसूत्र-५.३८ । 
(लोकवेदयोः शक्तिग्रहणोपायाः) 
न कार्ये नियमः उभयथा दर्शनात् । सांख्यसूत्र-५.३९ । 
(लोकवेदयोः शक्तिग्रहणोपायाः) 
लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । सांख्यसूत्र-५.४० । 
(लोकवेदयोः शक्तिग्रहणोपायाः) 
न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । सांख्यसूत्र-५.४१ । 
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू 
न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । सांख्यसूत्र-५.४२ । 
(वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि 
निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । सांख्यसूत्र-५.४३ । 
(वैदिकशब्दशक्तिग्रहव्यवस्था) 
योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । सांख्यसूत्र-५.४४ । 
(वैदिकशब्दशक्तिग्रहव्यवस्था) 
न नित्यत्वं वेदानां कार्यत्वश्रुतेः । सांख्यसूत्र-५.४५ । 
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) 
न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । सांख्यसूत्र-५.४६ । 
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) 
मुक्तामुक्तयोरयोग्यत्वात् । सांख्यसूत्र-५.४७ । 
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) 
नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । सांख्यसूत्र-५.४८ । 
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) 
तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । सांख्यसूत्र-५.४९ । 
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) 
यस्मिन् अदृष्टे ऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । सांख्यसूत्र-५.५० । 
(वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) 
निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । सांख्यसूत्र-५.५१ । 
(वेदानां स्वतः प्रामाण्यं) 
नासतः ख्यानं नृशृङ्गवत् । सांख्यसूत्र-५.५२ । 
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) 
न सतो बाधदर्नात् । सांख्यसूत्र-५.५३ । 
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) 
नानिर्वचनीयस्य तदभावात् । सांख्यसूत्र-५.५४ । 
(गुणानां नात्यन्तासत्त्वं अनिर्वचनीयत्वं वा) 
नान्यथाख्यातिः स्ववचोव्याघातात् । सांख्यसूत्र-५.५५ । 
(अन्यथाख्यातिनिरासः) 
सदसत्ख्यातिः बाधाबाधात् । सांख्यसूत्र-५.५६ । 
(सदसत्ख्याति निरासः) 
प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । सांख्यसूत्र-५.५७ । 
(स्फोटनिरासः) 
न शब्दनित्यत्वं कार्यताप्रतीतेः । सांख्यसूत्र-५.५८ । 
(वर्णनित्यत्वनिरासः) 
पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । सांख्यसूत्र-५.५९ । 
(वर्णनित्यत्वनिरासः), पू 
सत्कार्यसिद्धान्तश्चेत् सिद्धसाधनं । सांख्यसूत्र-५.६० । 
(वर्णनित्यत्वनिरासः), सि 
नाद्वैतमात्मनो लिङ्गात् तद्भेदप्रतीतेः । सांख्यसूत्र-५.६१ । 
(आत्माद्वैत निरासः) 
नानात्मापि प्रत्यक्षबाधात् । सांख्यसूत्र-५.६२ । 
(आत्माद्वैत निरासः) 
नोभाभ्यां तेनैव । सांख्यसूत्र-५.६३ । 
(आत्माद्वैत निरासः) 
अन्यपरत्वमविवेकानां तत्र । सांख्यसूत्र-५.६४ । 
(आत्माद्वैतनिरासः) 
नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । सांख्यसूत्र-५.६५ । 
(आत्माद्वैतनिरासः) 
नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । सांख्यसूत्र-५.६६ । 
(आत्माद्वैतनिरासः) 
दुःखनिवृत्तेर्गौणः । सांख्यसूत्र-५.६७ । 
(आत्माद्वैतनिरासः) 
विमुक्तिप्रशंसा मन्दानां । सांख्यसूत्र-५.६८ । 
(आत्माद्वैतनिरासः) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । सांख्यसूत्र-५.६९ । 
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) 
सक्रियत्वात् गतिश्रुतेः । सांख्यसूत्र-५.७० । 
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) 
न निर्भागत्वं तद्योगात् घटवत् । सांख्यसूत्र-५.७१ । 
(मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) 
प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । सांख्यसूत्र-५.७२ । 
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं) 
न भागलाभो भागिनो निर्भागत्वश्रुतेः । सांख्यसूत्र-५.७३ । 
(प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं) 
नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । सांख्यसूत्र-५.७४ । 
(मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः) 
न विशेषगुणोच्छित्तिस्तद्वत् । सांख्यसूत्र-५.७५ । 
(मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः) 
न विशेषगतिः निष्क्रियस्य । सांख्यसूत्र-५.७६ । 
(मुक्तेः लोकान्तरगतिरूपत्वाभावः) 
नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । सांख्यसूत्र-५.७७ । 
(मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः) 
न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । सांख्यसूत्र-५.७८ । 
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः) 
एवं शून्यमपि । सांख्यसूत्र-५.७९ । 
(मुक्तेः शून्यादिरूपत्वानुपपत्तिः) 
संयोगाश्च विभागान्ता इति न देशादिलाभो ऽपि । सांख्यसूत्र-५.८० । 
(मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः) 
न भागियोगो भागस्य । सांख्यसूत्र-५.८१ । 
(मुक्तेः लयरूपत्वाभावः) 
नाणिमादियोगो ऽप्यवश्यंभावित्वात् तदुच्छित्तेरितरयोगवत् । सांख्यसूत्र-५.८२ । 
(मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः) 
नेन्द्रादिपदयोगो ऽपि तद्वत् । सांख्यसूत्र-५.८३ । 
(मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः) 
न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । सांख्यसूत्र-५.८४ । 
(इन्द्रियाणां भूतप्रकृतिकत्वनिरासः) 
न षट् पदार्थनियमस्तद्बोधान्मुक्तिः । सांख्यसूत्र-५.८५ । 
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः) 
षोडशादिष्वप्येवं । सांख्यसूत्र-५.८६ । 
(परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः) 
नाणुनित्यता तत्कार्यत्वश्रुतेः । सांख्यसूत्र-५.८७ । 
(अणूनां नित्यत्वनिरासः) 
न निर्भागत्वं कार्यत्वात् । सांख्यसूत्र-५.८८ । 
(अणूनां नित्यत्वनिरासः) 
न रूपनिबन्धनात् प्रत्यक्षनियमः । सांख्यसूत्र-५.८९ । 
(परिमाणस्वरूपादि निर्णयः) 
न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । सांख्यसूत्र-५.९० । 
(सामान्यसाधनं, तत्स्वरूपं च) 
अनित्यत्वे ऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य । सांख्यसूत्र-५.९१ । 
(सामान्यसाधनं, तत्स्वरूपं च) 
न तदपलापस्तस्मात् । सांख्यसूत्र-५.९२ । 
(सामान्यसाधनं, तत्स्वरूपं च) 
नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । सांख्यसूत्र-५.९३ । 
(साहश्यस्य तत्त्वान्तरता निराकरणं) 
न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । सांख्यसूत्र-५.९४ । 
(सादृश्यस्य तत्त्वान्तरता निराकरणं) 
निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । सांख्यसूत्र-५.९५ । 
(सादृश्यस्य तत्त्वान्तरता निराकरणं) 
न संज्ञासंज्ञि सम्बन्धो ऽपि । सांख्यसूत्र-५.९६ । 
(सादृश्यस्य तत्त्वान्तरता निराकरणं) 
न सम्बन्धनित्यतोभयानित्यत्वात् । सांख्यसूत्र-५.९७ । 
(सादृश्यस्य तत्त्वान्तरता निराकरणं) 
नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । सांख्यसूत्र-५.९८ । 
(सादृश्यस्य तत्त्वान्तरता निराकरणं) 
न समवायो ऽस्ति प्रमाणाभावात् । सांख्यसूत्र-५.९९ । 
(समवाय निरासः) 
उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । सांख्यसूत्र-५.१०० । 
(समवायनिरासः) 
नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । सांख्यसूत्र-५.१०१ । 
(क्रियायाः अनुमेयतानैयत्यनिरासः) 
न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । सांख्यसूत्र-५.१०२ । 
(शरीरस्य पाञ्चभौतिकत्वनिरासः) 
न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । सांख्यसूत्र-५.१०३ । 
(शरीरसामान्यस्य स्थूलत्वनिरासः) 
नाप्राप्तप्रकाशकत्वमिन्द्रियाणां अप्राप्तेः सर्वप्राप्तेर्वा । सांख्यसूत्र-५.१०४ । 
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं) 
न तेजो ऽपसर्पणात् तैजस चक्षुः वृत्तितस्तत्सिद्धेः । सांख्यसूत्र-५.१०५ । 
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं) 
प्राप्तर्थप्रकाशलिङ्गात् वृत्तिसिद्धिः । सांख्यसूत्र-५.१०६ । 
(इन्द्रियाणां प्राप्यकारित्वनिरूपणं) 
भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । सांख्यसूत्र-५.१०७ । 
(वृत्तेः स्वरूपं) 
न द्रव्यनियमस्तद्योगात् । सांख्यसूत्र-५.१०८ । 
(वृत्तेः स्वरूपं) 
न देशभेदे ऽप्यन्योपादानतास्मदादिवन्नियमः । सांख्यसूत्र-५.१०९ । 
(इन्द्रियाणां अभौतिकत्वं) 
निमित्तव्यपदेशात् तदव्यपदेशः । सांख्यसूत्र-५.११० । 
(इन्द्रियाणां अभौतिकत्वं) 
ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । सांख्यसूत्र-५.१११ । 
(स्थूलशरीरविशेषाः) 
सर्वेषु पृथिव्युपादानं असाधारण्यात् तद्व्यपदेशः पूर्ववत् । सांख्यसूत्र-५.११२ । 
(स्थूलशरीरविशेषाः) 
न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । सांख्यसूत्र-५.११३ । 
(प्रणस्य देहारम्भकत्वाभावः) 
भोक्तुराधिष्ठानात् भोगायतननिर्माणं अन्यथा पूतिभावप्रसङ्गात् । सांख्यसूत्र-५.११४ । 
(देहाधिष्ठातृ निर्णयः) 
भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । सांख्यसूत्र-५.११५ । 
(देहाधिष्ठातृ निर्णयः) 
समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । सांख्यसूत्र-५.११६ । 
(आत्मनो नित्यमुक्तत्वोपपादनं) 
द्वयोः सबीजमन्यत्र तद्धतिः । सांख्यसूत्र-५.११७ । 
(सुषुप्तिसमाधिभ्यां मोक्षे विशेषः) 
द्वयोरिव त्रयस्यापि दृष्टत्वात् न तु द्वौ । सांख्यसूत्र-५.११८ । 
(मोक्षे प्रमाणं) 
वासनया न स्वार्थख्यापनं दोषयोगे ऽपि न निमित्तस्य प्रधानबाधकत्वं । सांख्यसूत्र-५.११९ । 
(सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं) 
एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । सांख्यसूत्र-५.१२० । 
(जीवन्मुक्ते ऽपि संस्कारानुवृत्तिः) 
न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । सांख्यसूत्र-५.१२१ । 
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) 
स्मृतेश्च । सांख्यसूत्र-५.१२२ । 
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) 
न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । सांख्यसूत्र-५.१२३ । 
(शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) 
त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । सांख्यसूत्र-५.१२४ । 
(देहेषु चातुर्विध्यं) 
न किञ्चिदप्यनुशयिनः । सांख्यसूत्र-५.१२५ । 
(देहेषु चातुर्विध्यं) 
न बुद्ध्यादिनित्यत्वं आश्रयाविशेषे ऽपि वह्निवत् । सांख्यसूत्र-५.१२६ । 
(बुद्धीच्छादीनां नित्यतानिरासः) 
आश्रयासिद्धेश्च । सांख्यसूत्र-५.१२७ । 
(बुद्धीच्छादीनां नित्यतानिरासः) 
योगसिद्धयो ऽप्यौषधादिसिद्विवन्नापलापनीयाः । सांख्यसूत्र-५.१२८ । 
(सिद्धीनां सत्यता) 
न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्ये ऽपि च सांहत्ये ऽपि च । सांख्यसूत्र-५.१२९ । 
(भूतचैतन्यवाद निरासः)
  | 
तन्त्राध्याय:
अस्त्यात्मा नास्तित्वसाधनाभावात् । सांख्यसूत्र-६.१ । 
(आत्मास्तित्व निरूपणं) 
देहादिव्यतिरिक्तो ऽसौ वैचित्र्यात् । सांख्यसूत्र-६.२ । 
(आत्मास्तित्व निरूपणं) 
षष्ठीव्यपदेशादपि । सांख्यसूत्र-६.३ । 
(आत्मास्तित्व निरूपणं) 
न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । सांख्यसूत्र-६.४ । 
(आत्मास्तित्व निरूपणं) 
अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । सांख्यसूत्र-६.५ । 
(आत्मनः कृतकृत्यतानिमित्तं) 
यथा दुःखात् क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । सांख्यसूत्र-६.६ । 
(आत्मनः कृतकृत्यतानिमित्तं) 
कुत्रापि को ऽपि सुखीति । सांख्यसूत्र-६.७ । 
(दुःखनिवृत्तेरेव पुरुषार्थत्वं) 
तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । सांख्यसूत्र-६.८ । 
(दुःखनिवृत्तेरेव पुरुषार्थत्वं) 
सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । सांख्यसूत्र-६.९ । 
(दुःखनिवृत्तेरेव पुरुषार्थत्वं) 
निर्गुणत्वमात्मनो ऽसङ्गत्वादिश्रुतेः । सांख्यसूत्र-६.१० । 
(गुणबन्धस्यैव अविवेकमूलत्वं), पू 
परमधर्मत्वे ऽपि तत्सिद्धिरविवेकात् । सांख्यसूत्र-६.११ । 
(गुणबन्धस्यैव अविवेकमूलत्वं), सि 
अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । सांख्यसूत्र-६.१२ । 
(अविवेकस्यानादित्वं) 
न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । सांख्यसूत्र-६.१३ । 
(अविवेकस्यानादित्वं) 
प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । सांख्यसूत्र-६.१४ । 
(मुक्तिकारणविवरणं) 
अत्रापि प्रतिनियमो ऽन्वयव्यतिरेकात् । सांख्यसूत्र-६.१५ । 
(मुक्तिकारणविवरणं) 
प्रकारान्तरासम्भवादविवेक एव बन्धः । सांख्यसूत्र-६.१६ । 
(बन्धस्वरूपं) 
न मुक्तस्य पुनर्बन्धयोगो ऽप्यनावृत्ति श्रुतेः । सांख्यसूत्र-६.१७ । 
(मुक्तेर्नित्यत्वं) 
अपुरुषार्थत्वमन्यथा । सांख्यसूत्र-६.१८ । 
(मुक्तेर्नित्यत्वं) 
अविशेषापत्तिरुभयोः । सांख्यसूत्र-६.१९ । 
(मुक्तेर्नित्यत्वं) 
मुक्तिरन्तराय ध्वस्तेर्न परः । सांख्यसूत्र-६.२० । 
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं) 
तत्राप्यविरोधः । सांख्यसूत्र-६.२१ । 
(अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं) 
अधिकारित्रैविध्यान्न नियमः । सांख्यसूत्र-६.२२ । 
(अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः) 
दार्ढ्यार्थमुत्तरेषां । सांख्यसूत्र-६.२३ । 
(नियमानां आवश्यकता) 
स्थिरसुखमासनमिति न नियमः । सांख्यसूत्र-६.२४ । 
(नियमानां आवश्यकता) 
ध्यानं निर्विषयं मनः । सांख्यसूत्र-६.२५ । 
(ध्यानस्वरूपं) 
उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । सांख्यसूत्र-६.२६ । 
(योगस्यावश्कता) 
निस्सङ्गे ऽप्युपरागो ऽविवेकात् । सांख्यसूत्र-६.२७ । 
(उपरागहेतुः) 
जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । सांख्यसूत्र-६.२८ । 
(उपरागहेतुः) 
ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । सांख्यसूत्र-६.२९ । 
(उपराग निरोधहेतुः) 
लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । सांख्यसूत्र-६.३० । 
(उपराग निरोधहेतुः) 
न स्थाननियमः चित्तप्रसादात् । सांख्यसूत्र-६.३१ । 
(उपराग निरोधहेतुः) 
प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । सांख्यसूत्र-६.३२ । 
(प्रकृतेरेव जगन्मूलता) 
नित्यत्वे ऽपि नात्मनो योग्यत्वाभावात् । सांख्यसूत्र-६.३३ । 
(प्रकृतेरेव जगन्मूलता) 
श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । सांख्यसूत्र-६.३४ । 
(प्रकृतेरेव जगन्मूलता) 
पारम्पर्ये ऽपि प्रधानानुवृत्तिरणुवत् । सांख्यसूत्र-६.३५ । 
(प्रकृतेरेव जगन्मूलता) 
सर्वत्र कार्यदर्शनात् विभुत्वं । सांख्यसूत्र-६.३६ । 
(प्रकृतेरेव जगन्मूलता) 
गतियोगे ऽप्याद्यकारणताहानिरणुवत् । सांख्यसूत्र-६.३७ । 
(प्रकृतेरेव जगन्मूलता) 
प्रसिद्धाधिक्यं प्रधानस्य न नियमः । सांख्यसूत्र-६.३८ । 
(प्रकृतेरेव जगन्मूलता) 
सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । सांख्यसूत्र-६.३९ । 
(प्रकृतेः गुणरूपतासाधनं) 
अनुपभोगे ऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । सांख्यसूत्र-६.४० । 
(प्रधानप्रवृत्तिहेतुः) 
कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । सांख्यसूत्र-६.४१ । 
(प्रधानप्रवृत्तिहेतुः) 
साम्यवैषम्याभ्यां कार्यद्वयं । सांख्यसूत्र-६.४२ । 
(सृष्टिप्रलनिमित्ते) 
विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । सांख्यसूत्र-६.४३ । 
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) 
नान्योपसर्पणे ऽपि मुक्तोपभोगः निमित्ताभावात् । सांख्यसूत्र-६.४४ । 
(प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) 
पुरुषबहुत्वं व्यवस्थातः । सांख्यसूत्र-६.४५ । 
(प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) 
उपाधिश्चेत् तत्सिद्धौ पुनर्द्वैतं । सांख्यसूत्र-६.४६ । 
(उपाधिभेदात् बन्धमोक्षव्यवस्थाभावः) 
द्वाभ्यामपि प्रमाणविरोधः । सांख्यसूत्र-६.४७ । 
(अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः) 
द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । सांख्यसूत्र-६.४८ । 
(अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः) 
प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । सांख्यसूत्र-६.४९ । 
(आत्मनः प्रकाशस्वरूपत्वे दोषः) 
जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । सांख्यसूत्र-६.५० । 
(आत्मनः प्रकाशस्वरूपत्वे दोषः) 
न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । सांख्यसूत्र-६.५१ । 
(अद्वैतश्रुतेः स्वपक्षे सामरस्यं) 
जगत्सत्यत्वमदुष्टकरणजन्यत्वम् बाधकाभावात् । सांख्यसूत्र-६.५२ । 
(जगत्सत्यत्वसाधनं) 
प्रकारान्तरासंभवात्सदुत्पत्तिः । सांख्यसूत्र-६.५३ । 
(सत्कार्यवादस्यैव साधुता) 
अहङ्कारः कर्ता न पुरुषः । सांख्यसूत्र-६.५४ । 
(अहङ्कारस्यैव कर्तृत्वं) 
चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । सांख्यसूत्र-६.५५ । 
(भोगोपाधिः) 
चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । सांख्यसूत्र-६.५६ । 
(पुनरावृत्तिहेतुः) 
लोकस्य नोपदेशात् सिद्धिः पूर्ववत् । सांख्यसूत्र-६.५७ । 
(पुनरावृत्तिहेतुः) 
पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । सांख्यसूत्र-६.५८ । 
(पुनरावृत्तिहेतुः) 
गतिश्रुतेश्च व्यापकत्वे ऽपि उपाधियोगात् भोगदेशकाललाभः व्योमवत् । सांख्यसूत्र-६.५९ । 
(आत्मनो गतिश्रुत्युपपत्तिः) 
अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । सांख्यसूत्र-६.६० । 
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) 
अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । सांख्यसूत्र-६.६१ । 
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) 
निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । सांख्यसूत्र-६.६२ । 
(देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) 
विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । सांख्यसूत्र-६.६३ । 
(जीवत्वोपाधिः) 
अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । सांख्यसूत्र-६.६४ । 
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) 
अदृष्टोद्भूतिवत्समानत्वं । सांख्यसूत्र-६.६५ । 
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) 
महतो ऽन्यत् । सांख्यसूत्र-६.६६ । 
(सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) 
कर्मनिमित्तः प्रकृतेः स्वस्वामिभावो ऽप्यनादिः बीजाङ्कुरवत् । सांख्यसूत्र-६.६७ । 
(प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं) 
अविवेकनिमित्तो वा पञ्चशिखः । सांख्यसूत्र-६.६८ । 
(तत्रैव मतभेदः) 
लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । सांख्यसूत्र-६.६९ । 
(पुरुषार्थस्वरूपनिगमनं) 
तत्त्व समाससूत्राणि । सांख्यसूत्र-६.७० । 
(कपिलमहर्षिप्रणीतानि)
  | 
तत्त्वपाद:
अथातस्तत्त्वसमासः । सांख्यसूत्र_संयुक्त-२.१.१ । 
अष्टौ प्रकृतयः । सांख्यसूत्र_संयुक्त-२.१.२ । 
षोडश विकाराः । सांख्यसूत्र_संयुक्त-२.१.३ । 
पुरुषः । सांख्यसूत्र_संयुक्त-२.१.४ । 
त्रैगुण्यं । सांख्यसूत्र_संयुक्त-२.१.५ । 
सञ्चरः । सांख्यसूत्र_संयुक्त-२.१.६ । 
प्रतिसञ्चरः । सांख्यसूत्र_संयुक्त-२.१.७ । 
अध्यात्मं । सांख्यसूत्र_संयुक्त-२.१.८ । 
अधिभूतं । सांख्यसूत्र_संयुक्त-२.१.९ । 
अधिदैवतं । सांख्यसूत्र_संयुक्त-२.१.१० ।  | 
प्रकीर्णपाद:
पञ्चाभिबुद्धयः । सांख्यसूत्र_संयुक्त-२.२.१ । 
पञ्च कर्मयोनयः । सांख्यसूत्र_संयुक्त-२.२.२ । 
अञ्च वायवः । सांख्यसूत्र_संयुक्त-२.२.३ । 
पञ्च कर्मात्मानः । सांख्यसूत्र_संयुक्त-२.२.४ । 
पञ्चपर्वाविद्या । सांख्यसूत्र_संयुक्त-२.२.५ । 
अष्टाविंशतिधाशक्तिः । सांख्यसूत्र_संयुक्त-२.२.६ । 
नवधा तुष्टिः । सांख्यसूत्र_संयुक्त-२.२.७ । 
अष्टधा सिद्धिः । सांख्यसूत्र_संयुक्त-२.२.८ । 
दशमूलिकार्थाः । सांख्यसूत्र_संयुक्त-२.२.९ । 
अनुग्रहः सर्गः । सांख्यसूत्र_संयुक्त-२.२.१० । 
चतुर्दशविधो भूतसर्गः । सांख्यसूत्र_संयुक्त-२.२.११ । 
त्रिविधो बन्धः । सांख्यसूत्र_संयुक्त-२.२.१२ । 
त्रिविधो मोक्षः । सांख्यसूत्र_संयुक्त-२.२.१३ । 
त्रिविधं प्रमाणं । सांख्यसूत्र_संयुक्त-२.२.१४ । 
त्रिविधं दुःखं । सांख्यसूत्र_संयुक्त-२.२.१५ । 
एतत्परं याथातथ्यं । सांख्यसूत्र_संयुक्त-२.२.१६ । 
एतत्ज्ञात्वा कृतकृत्यः स्यात् । सांख्यसूत्र_संयुक्त-२.२.१७ । 
नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । सांख्यसूत्र_संयुक्त-२.२.१८ ।  |