S.D. Human Development, Research & Training Center | अनात्म श्री विगर्हणम् अनात्म श्री विगर्हणम् | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

अनात्म श्री विगर्हणम्

.. अनात्म श्री विगर्हणम् ..

अनात्मश्रीविगर्हणप्रकरणम् ..

लब्धा विद्या राजमान्या ततः किं

प्राप्ता सम्पत्प्राभवाढ्या ततः किम् .

भुक्ता नारी सुन्दराङ्गी ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १..

केयूराद्यैर्भूषितो वा ततः किं

कौशेयाद्यैरावृतो वा ततः किम् .

तृप्तो मृष्टान्नदिना वा ततः किं

येन स्वात्मानैव साक्षात्कृतोऽभूत् .. २..

दृष्टा नाना चारुदेशास्ततः किं

पुष्टाश्चेष्टा बन्धु वर्गास्ततः किम् .

नष्ट.म् दारिद्र्यादिदुःख.म् ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ३..

स्नातस्तीर्थे जह्नुजादौ ततः किं

दानं दत्तं द्व्यष्टस.म्ख्यं ततः किम् .

जप्ता मन्त्राः कोटिशो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ४..

गोत्र.म् सम्यग्भूषितं वा ततः किं

गात्रं भस्माच्छादितं वा ततः किम् .

रुद्राक्षादिः सद्धृतो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ५..

अन्नैर्विप्रास्तर्पिता वा ततः किं

यज्ञैर्देवास्तोषिता वा ततः किम् .

कीर्त्या व्याप्ताः सर्वलोकास्ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ६..

कायः क्लिष्टश्चोपवासैस्ततः किं

लब्धा पुत्राः स्वीयपत्न्यास्ततः किम् .

प्राणायामः साधितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ७..

युद्धे शत्रुर्निजितो वा ततः किं

भूयो मित्रैः पूरितो वा ततः किम् .

योगैः प्राप्ताः सिद्धयो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ८..

अब्धिः पद्भ्यां लङ्घितो वा ततः किं

वायुः कुम्भे स्थापितो वा ततः किम् .

मेरुः पाणावुद्धृतो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ९..

क्ष्वेलः पीतो दुग्धवद्वा ततः किं

वह्निर्जग्धो लाजवद्वा ततः किम् .

प्राप्तश्चारः पक्षिवत्खे ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १०..

बद्धा सम्यक्पावकाद्यास्ततः किं

साक्षाद्विद्धा लोहवर्यास्ततः किम् .

लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ११..

भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किं

देवेन्द्रत्वं स.म्भृतं वा ततः किम् .

मुन्डीन्द्रत्वं चोपलब्धं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १२..

मन्त्रैः सर्वः स्तम्भितो वा ततः किं

बाणैर्लक्ष्यो भेदितो वा ततः किम् .

कालज्ञानं चापि लब्धं ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १३..

कामातङ्कः खण्डितो वा ततः किं

कोपावेशः कुण्ठितो वा ततः किम् .

लोभाश्लेषो वर्जितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १४..

मोहध्वान्तः पोषितो वा ततः किं

जातो भूमौ निर्मदो वा ततः किम् .

मात्सर्यातिर्मीलिता वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १५..

धातुर्लोकः साधितो वा ततः किं

विष्णोर्लोको वीक्षितो वा ततः किम् .

शम्भोर्लोकः शासितो वा ततः किं

येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १६..

यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् .

सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् .. १७..

अन्ये तु मायिक जगद्भ्रान्तिव्यामोहमोहिताः.

न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि .. १८..

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छङ्करभगवतः कृतौ अनात्मश्रीविगर्हणप्रकरणं

संपूर्णम् ..