S.D. Human Development, Research & Training Center | प्रज्ञा-परिमिता-हृदय-सूत्र प्रज्ञा-परिमिता-हृदय-सूत्र | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

प्रज्ञा-परिमिता-हृदय-सूत्र

|| नमः सर्वज्ञाय ||

आर्यावलोकितेश्वर बोधिसत्त्वो गम्भीरायां प्रज्ञांपारमितायां चर्यां चरमाणो व्यवलोकयति स्म|
पंच स्कन्धा:ताम्श्चा स्वभावशून्यान्पश्यति स्म ||

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं|
रूपान्न पृथक् शून्यता शून्यताया न पृथग्रूपं|
यद्रूपं सा शून्यता या शून्यता तद्रूपं ||
एवमेव वेदानासंज्ञा संस्कार विज्ञानानि ||

इहं शरिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा
अमला विमलानोना न परिपूर्णः |
तस्माच्छारिपुत्र शून्यतायाम नरूपं नवेदना नसंज्ञा नसंस्कारा नविज्ञानानी |
न चक्षुः श्रोत्र घ्राण जिह्वा कायमनाम्सि ना रुपशब्दगन्धरस स्पर्श्तव्य धर्मः |
न चक्षुर्धातुरर्यावन्ना मनोविज्ञानधातुः ||
न विद्या नाविद्या नविद्याक्षयो नविद्याक्षयो यावन्ना जरामरणं ना जरामरणक्षयो
न दुःखसमुदयनिरोधमार्गा नज्ञानानां न प्रप्तिर्नाप्रप्ति: ||

बोधिसत्त्वस्य(श्चा?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावारण:|
चित्तावरणनास्तित्वादात्रस्तो विपर्यासातिक्रान्तो निष्ठानिर्वाण: |
त्र्यध्वव्यवस्थिता सर्वबुद्धा: प्रज्ञापारमितामाश्रित्यानुत्तारां सम्याक्सम्बोधिमभिसम्बुद्धा: ||

तस्माज्ज्ञातव्यः प्रज्ञांपारमितामाहामंत्रो महाविद्यामंत्रो ऽनुत्तरमंत्रो ऽसमसममंत्र:
सर्वदु:खप्रशमन:मंत्र: सत्यममिथ्यत्वात् प्रज्ञांपारमितायामुक्तो मंत्र:|

प्रज्ञांपारमिता मंत्र:

तद्यथा | गते गते पारगते पारसंगते बोधि स्वाहा||

 

|| इति: प्रज्ञांपरिमितहृदयसूत्र सम्पूर्णम् ||