S.D. Human Development, Research & Training Center | ऋग्वेद: सूक्तं १.२ ऋग्वेद: सूक्तं १.२ | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

ऋग्वेद: सूक्तं १.२

वायवा याहि दर्शतेमे सोमा अरंक्र्ताः ।

तेषां पाहि शरुधी हवम ॥

वाय उक्थेभिर्जरन्ते तवामछा जरितारः ।

सुतसोमा अहर्विदः ॥

वायो तव परप्र्ञ्चती धेना जिगाति दाशुषे ।

उरूची सोमपीतये ॥

इन्द्रवायू इमे सुता उप परयोभिरा गतम ।

इन्दवो वामुशन्ति हि ॥

वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।

तावा यातमुप दरवत ॥

वायविन्द्रश्च सुन्वत आ यातमुप निष्क्र्तम ।

मक्ष्वित्था धिया नरा ॥

मित्रं हुवे पूतदक्षं वरुणं च रिशादसम ।

धियं घर्ताचीं साधन्ता ॥

रतेन मित्रावरुणाव रताव्र्धाव रतस्प्र्शा ।

करतुं बर्हन्तमाशाथे ॥

कवी नो मित्रावरुणा तुविजाता उरुक्षया ।

दक्षं दधाते अपसम ॥