S.D. Human Development, Research & Training Center | ऋग्वेद: सूक्तं १.५ ऋग्वेद: सूक्तं १.५ | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

ऋग्वेद: सूक्तं १.५

आ तवेता नि षीदतेन्द्रमभि पर गायत ।

सखाय सतोमवाहसः ॥

पुरूतमं पुरूणामीशानं वार्याणाम ।

इन्द्रं सोमे सचा सुते ॥

स घा नो योग आ भुवत स राये स पुरन्ध्याम ।

गमद वाजेभिरा स नः ॥

यस्य संस्थे न वर्ण्वते हरी समत्सु शत्रवः ।

तस्मा इन्द्राय गायत ॥

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।

सोमासो दध्याशिरः ॥

तवं सुतस्य पीतये सद्यो वर्द्धो अजायथाः ।

इन्द्र जयैष्ठ्याय सुक्रतो ॥

आ तवा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।

शं ते सन्तु परचेतसे ॥

तवां सतोमा अवीव्र्धन तवामुक्था शतक्रतो ।

तवां वर्धन्तु नो गिरः ॥

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम ।

यस्मिन विश्वानि पौंस्या ॥

मा नो मर्ता अभि दरुहन तनूनामिन्द्र गिर्वणः ।

ईशानो यवया वधम ॥