S.D. Human Development, Research & Training Center | ऋग्वेद: सूक्तं १.७ ऋग्वेद: सूक्तं १.७ | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

ऋग्वेद: सूक्तं १.७

इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः ।

इन्द्रं वाणीरनूषत ॥

इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा ।

इन्द्रो वज्रीहिरण्ययः ॥

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि ।

वि गोभिरद्रिमैरयत ॥

इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च ।

उग्र उग्राभिरूतिभिः ॥

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।

युजं वर्त्रेषु वज्रिणम ॥

स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि ।

अस्मभ्यमप्रतिष्कुतः ॥

तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः ।

न विन्धेस्य सुष्टुतिम ॥

वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा ।

ईशानो अप्रतिष्कुतः ॥

य एकश्चर्षणीनां वसूनामिरज्यति ।

इन्द्रः पञ्च कसितीनाम ॥

इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः ।

अस्माकमस्तु केवलः ॥